Declension table of ?pālitasaṅgarā

Deva

FeminineSingularDualPlural
Nominativepālitasaṅgarā pālitasaṅgare pālitasaṅgarāḥ
Vocativepālitasaṅgare pālitasaṅgare pālitasaṅgarāḥ
Accusativepālitasaṅgarām pālitasaṅgare pālitasaṅgarāḥ
Instrumentalpālitasaṅgarayā pālitasaṅgarābhyām pālitasaṅgarābhiḥ
Dativepālitasaṅgarāyai pālitasaṅgarābhyām pālitasaṅgarābhyaḥ
Ablativepālitasaṅgarāyāḥ pālitasaṅgarābhyām pālitasaṅgarābhyaḥ
Genitivepālitasaṅgarāyāḥ pālitasaṅgarayoḥ pālitasaṅgarāṇām
Locativepālitasaṅgarāyām pālitasaṅgarayoḥ pālitasaṅgarāsu

Adverb -pālitasaṅgaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria