सुबन्तावली ?पालयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापालयिष्यन्ती पालयिष्यन्त्यौ पालयिष्यन्त्यः
सम्बोधनम्पालयिष्यन्ति पालयिष्यन्त्यौ पालयिष्यन्त्यः
द्वितीयापालयिष्यन्तीम् पालयिष्यन्त्यौ पालयिष्यन्तीः
तृतीयापालयिष्यन्त्या पालयिष्यन्तीभ्याम् पालयिष्यन्तीभिः
चतुर्थीपालयिष्यन्त्यै पालयिष्यन्तीभ्याम् पालयिष्यन्तीभ्यः
पञ्चमीपालयिष्यन्त्याः पालयिष्यन्तीभ्याम् पालयिष्यन्तीभ्यः
षष्ठीपालयिष्यन्त्याः पालयिष्यन्त्योः पालयिष्यन्तीनाम्
सप्तमीपालयिष्यन्त्याम् पालयिष्यन्त्योः पालयिष्यन्तीषु

समास पालयिष्यन्ति पालयिष्यन्ती

अव्यय ॰पालयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria