Declension table of ?pālayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepālayiṣyamāṇā pālayiṣyamāṇe pālayiṣyamāṇāḥ
Vocativepālayiṣyamāṇe pālayiṣyamāṇe pālayiṣyamāṇāḥ
Accusativepālayiṣyamāṇām pālayiṣyamāṇe pālayiṣyamāṇāḥ
Instrumentalpālayiṣyamāṇayā pālayiṣyamāṇābhyām pālayiṣyamāṇābhiḥ
Dativepālayiṣyamāṇāyai pālayiṣyamāṇābhyām pālayiṣyamāṇābhyaḥ
Ablativepālayiṣyamāṇāyāḥ pālayiṣyamāṇābhyām pālayiṣyamāṇābhyaḥ
Genitivepālayiṣyamāṇāyāḥ pālayiṣyamāṇayoḥ pālayiṣyamāṇānām
Locativepālayiṣyamāṇāyām pālayiṣyamāṇayoḥ pālayiṣyamāṇāsu

Adverb -pālayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria