Declension table of ?pālayantī

Deva

FeminineSingularDualPlural
Nominativepālayantī pālayantyau pālayantyaḥ
Vocativepālayanti pālayantyau pālayantyaḥ
Accusativepālayantīm pālayantyau pālayantīḥ
Instrumentalpālayantyā pālayantībhyām pālayantībhiḥ
Dativepālayantyai pālayantībhyām pālayantībhyaḥ
Ablativepālayantyāḥ pālayantībhyām pālayantībhyaḥ
Genitivepālayantyāḥ pālayantyoḥ pālayantīnām
Locativepālayantyām pālayantyoḥ pālayantīṣu

Compound pālayanti - pālayantī -

Adverb -pālayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria