Declension table of ?pākayajñavidhi

Deva

MasculineSingularDualPlural
Nominativepākayajñavidhiḥ pākayajñavidhī pākayajñavidhayaḥ
Vocativepākayajñavidhe pākayajñavidhī pākayajñavidhayaḥ
Accusativepākayajñavidhim pākayajñavidhī pākayajñavidhīn
Instrumentalpākayajñavidhinā pākayajñavidhibhyām pākayajñavidhibhiḥ
Dativepākayajñavidhaye pākayajñavidhibhyām pākayajñavidhibhyaḥ
Ablativepākayajñavidheḥ pākayajñavidhibhyām pākayajñavidhibhyaḥ
Genitivepākayajñavidheḥ pākayajñavidhyoḥ pākayajñavidhīnām
Locativepākayajñavidhau pākayajñavidhyoḥ pākayajñavidhiṣu

Compound pākayajñavidhi -

Adverb -pākayajñavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria