Declension table of pākayajña

Deva

MasculineSingularDualPlural
Nominativepākayajñaḥ pākayajñau pākayajñāḥ
Vocativepākayajña pākayajñau pākayajñāḥ
Accusativepākayajñam pākayajñau pākayajñān
Instrumentalpākayajñena pākayajñābhyām pākayajñaiḥ pākayajñebhiḥ
Dativepākayajñāya pākayajñābhyām pākayajñebhyaḥ
Ablativepākayajñāt pākayajñābhyām pākayajñebhyaḥ
Genitivepākayajñasya pākayajñayoḥ pākayajñānām
Locativepākayajñe pākayajñayoḥ pākayajñeṣu

Compound pākayajña -

Adverb -pākayajñam -pākayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria