Declension table of ?pākasaṃsthā

Deva

FeminineSingularDualPlural
Nominativepākasaṃsthā pākasaṃsthe pākasaṃsthāḥ
Vocativepākasaṃsthe pākasaṃsthe pākasaṃsthāḥ
Accusativepākasaṃsthām pākasaṃsthe pākasaṃsthāḥ
Instrumentalpākasaṃsthayā pākasaṃsthābhyām pākasaṃsthābhiḥ
Dativepākasaṃsthāyai pākasaṃsthābhyām pākasaṃsthābhyaḥ
Ablativepākasaṃsthāyāḥ pākasaṃsthābhyām pākasaṃsthābhyaḥ
Genitivepākasaṃsthāyāḥ pākasaṃsthayoḥ pākasaṃsthānām
Locativepākasaṃsthāyām pākasaṃsthayoḥ pākasaṃsthāsu

Adverb -pākasaṃstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria