सुबन्तावली ?पाकहन्तृ

Roma

पुमान्एकद्विबहु
प्रथमापाकहन्ता पाकहन्तारौ पाकहन्तारः
सम्बोधनम्पाकहन्तः पाकहन्तारौ पाकहन्तारः
द्वितीयापाकहन्तारम् पाकहन्तारौ पाकहन्तॄन्
तृतीयापाकहन्त्रा पाकहन्तृभ्याम् पाकहन्तृभिः
चतुर्थीपाकहन्त्रे पाकहन्तृभ्याम् पाकहन्तृभ्यः
पञ्चमीपाकहन्तुः पाकहन्तृभ्याम् पाकहन्तृभ्यः
षष्ठीपाकहन्तुः पाकहन्त्रोः पाकहन्तॄणाम्
सप्तमीपाकहन्तरि पाकहन्त्रोः पाकहन्तृषु

समास पाकहन्तृ

अव्यय ॰पाकहन्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria