Declension table of ?pākabhedaka

Deva

MasculineSingularDualPlural
Nominativepākabhedakaḥ pākabhedakau pākabhedakāḥ
Vocativepākabhedaka pākabhedakau pākabhedakāḥ
Accusativepākabhedakam pākabhedakau pākabhedakān
Instrumentalpākabhedakena pākabhedakābhyām pākabhedakaiḥ pākabhedakebhiḥ
Dativepākabhedakāya pākabhedakābhyām pākabhedakebhyaḥ
Ablativepākabhedakāt pākabhedakābhyām pākabhedakebhyaḥ
Genitivepākabhedakasya pākabhedakayoḥ pākabhedakānām
Locativepākabhedake pākabhedakayoḥ pākabhedakeṣu

Compound pākabhedaka -

Adverb -pākabhedakam -pākabhedakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria