Declension table of ?pākādisaṅgraha

Deva

MasculineSingularDualPlural
Nominativepākādisaṅgrahaḥ pākādisaṅgrahau pākādisaṅgrahāḥ
Vocativepākādisaṅgraha pākādisaṅgrahau pākādisaṅgrahāḥ
Accusativepākādisaṅgraham pākādisaṅgrahau pākādisaṅgrahān
Instrumentalpākādisaṅgraheṇa pākādisaṅgrahābhyām pākādisaṅgrahaiḥ pākādisaṅgrahebhiḥ
Dativepākādisaṅgrahāya pākādisaṅgrahābhyām pākādisaṅgrahebhyaḥ
Ablativepākādisaṅgrahāt pākādisaṅgrahābhyām pākādisaṅgrahebhyaḥ
Genitivepākādisaṅgrahasya pākādisaṅgrahayoḥ pākādisaṅgrahāṇām
Locativepākādisaṅgrahe pākādisaṅgrahayoḥ pākādisaṅgraheṣu

Compound pākādisaṅgraha -

Adverb -pākādisaṅgraham -pākādisaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria