Declension table of ?pākādhyāya

Deva

MasculineSingularDualPlural
Nominativepākādhyāyaḥ pākādhyāyau pākādhyāyāḥ
Vocativepākādhyāya pākādhyāyau pākādhyāyāḥ
Accusativepākādhyāyam pākādhyāyau pākādhyāyān
Instrumentalpākādhyāyena pākādhyāyābhyām pākādhyāyaiḥ pākādhyāyebhiḥ
Dativepākādhyāyāya pākādhyāyābhyām pākādhyāyebhyaḥ
Ablativepākādhyāyāt pākādhyāyābhyām pākādhyāyebhyaḥ
Genitivepākādhyāyasya pākādhyāyayoḥ pākādhyāyānām
Locativepākādhyāye pākādhyāyayoḥ pākādhyāyeṣu

Compound pākādhyāya -

Adverb -pākādhyāyam -pākādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria