Declension table of ?pājasvat

Deva

NeuterSingularDualPlural
Nominativepājasvat pājasvantī pājasvatī pājasvanti
Vocativepājasvat pājasvantī pājasvatī pājasvanti
Accusativepājasvat pājasvantī pājasvatī pājasvanti
Instrumentalpājasvatā pājasvadbhyām pājasvadbhiḥ
Dativepājasvate pājasvadbhyām pājasvadbhyaḥ
Ablativepājasvataḥ pājasvadbhyām pājasvadbhyaḥ
Genitivepājasvataḥ pājasvatoḥ pājasvatām
Locativepājasvati pājasvatoḥ pājasvatsu

Adverb -pājasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria