सुबन्तावली ?पाहणपुर

Roma

नपुंसकम्एकद्विबहु
प्रथमापाहणपुरम् पाहणपुरे पाहणपुराणि
सम्बोधनम्पाहणपुर पाहणपुरे पाहणपुराणि
द्वितीयापाहणपुरम् पाहणपुरे पाहणपुराणि
तृतीयापाहणपुरेण पाहणपुराभ्याम् पाहणपुरैः
चतुर्थीपाहणपुराय पाहणपुराभ्याम् पाहणपुरेभ्यः
पञ्चमीपाहणपुरात् पाहणपुराभ्याम् पाहणपुरेभ्यः
षष्ठीपाहणपुरस्य पाहणपुरयोः पाहणपुराणाम्
सप्तमीपाहणपुरे पाहणपुरयोः पाहणपुरेषु

समास पाहणपुर

अव्यय ॰पाहणपुरम् ॰पाहणपुरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria