Declension table of ?pāgalā

Deva

FeminineSingularDualPlural
Nominativepāgalā pāgale pāgalāḥ
Vocativepāgale pāgale pāgalāḥ
Accusativepāgalām pāgale pāgalāḥ
Instrumentalpāgalayā pāgalābhyām pāgalābhiḥ
Dativepāgalāyai pāgalābhyām pāgalābhyaḥ
Ablativepāgalāyāḥ pāgalābhyām pāgalābhyaḥ
Genitivepāgalāyāḥ pāgalayoḥ pāgalānām
Locativepāgalāyām pāgalayoḥ pāgalāsu

Adverb -pāgalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria