Declension table of ?pāṅktatva

Deva

NeuterSingularDualPlural
Nominativepāṅktatvam pāṅktatve pāṅktatvāni
Vocativepāṅktatva pāṅktatve pāṅktatvāni
Accusativepāṅktatvam pāṅktatve pāṅktatvāni
Instrumentalpāṅktatvena pāṅktatvābhyām pāṅktatvaiḥ
Dativepāṅktatvāya pāṅktatvābhyām pāṅktatvebhyaḥ
Ablativepāṅktatvāt pāṅktatvābhyām pāṅktatvebhyaḥ
Genitivepāṅktatvasya pāṅktatvayoḥ pāṅktatvānām
Locativepāṅktatve pāṅktatvayoḥ pāṅktatveṣu

Compound pāṅktatva -

Adverb -pāṅktatvam -pāṅktatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria