Declension table of ?pāṅktakākubhī

Deva

FeminineSingularDualPlural
Nominativepāṅktakākubhī pāṅktakākubhyau pāṅktakākubhyaḥ
Vocativepāṅktakākubhi pāṅktakākubhyau pāṅktakākubhyaḥ
Accusativepāṅktakākubhīm pāṅktakākubhyau pāṅktakākubhīḥ
Instrumentalpāṅktakākubhyā pāṅktakākubhībhyām pāṅktakākubhībhiḥ
Dativepāṅktakākubhyai pāṅktakākubhībhyām pāṅktakākubhībhyaḥ
Ablativepāṅktakākubhyāḥ pāṅktakākubhībhyām pāṅktakākubhībhyaḥ
Genitivepāṅktakākubhyāḥ pāṅktakākubhyoḥ pāṅktakākubhīnām
Locativepāṅktakākubhyām pāṅktakākubhyoḥ pāṅktakākubhīṣu

Compound pāṅktakākubhi - pāṅktakākubhī -

Adverb -pāṅktakākubhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria