Declension table of pāṅkta

Deva

MasculineSingularDualPlural
Nominativepāṅktaḥ pāṅktau pāṅktāḥ
Vocativepāṅkta pāṅktau pāṅktāḥ
Accusativepāṅktam pāṅktau pāṅktān
Instrumentalpāṅktena pāṅktābhyām pāṅktaiḥ pāṅktebhiḥ
Dativepāṅktāya pāṅktābhyām pāṅktebhyaḥ
Ablativepāṅktāt pāṅktābhyām pāṅktebhyaḥ
Genitivepāṅktasya pāṅktayoḥ pāṅktānām
Locativepāṅkte pāṅktayoḥ pāṅkteṣu

Compound pāṅkta -

Adverb -pāṅktam -pāṅktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria