Declension table of ?pāṅgulya

Deva

NeuterSingularDualPlural
Nominativepāṅgulyam pāṅgulye pāṅgulyāni
Vocativepāṅgulya pāṅgulye pāṅgulyāni
Accusativepāṅgulyam pāṅgulye pāṅgulyāni
Instrumentalpāṅgulyena pāṅgulyābhyām pāṅgulyaiḥ
Dativepāṅgulyāya pāṅgulyābhyām pāṅgulyebhyaḥ
Ablativepāṅgulyāt pāṅgulyābhyām pāṅgulyebhyaḥ
Genitivepāṅgulyasya pāṅgulyayoḥ pāṅgulyānām
Locativepāṅgulye pāṅgulyayoḥ pāṅgulyeṣu

Compound pāṅgulya -

Adverb -pāṅgulyam -pāṅgulyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria