Declension table of ?pādyamāna

Deva

MasculineSingularDualPlural
Nominativepādyamānaḥ pādyamānau pādyamānāḥ
Vocativepādyamāna pādyamānau pādyamānāḥ
Accusativepādyamānam pādyamānau pādyamānān
Instrumentalpādyamānena pādyamānābhyām pādyamānaiḥ pādyamānebhiḥ
Dativepādyamānāya pādyamānābhyām pādyamānebhyaḥ
Ablativepādyamānāt pādyamānābhyām pādyamānebhyaḥ
Genitivepādyamānasya pādyamānayoḥ pādyamānānām
Locativepādyamāne pādyamānayoḥ pādyamāneṣu

Compound pādyamāna -

Adverb -pādyamānam -pādyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria