Declension table of ?pādukin

Deva

MasculineSingularDualPlural
Nominativepādukī pādukinau pādukinaḥ
Vocativepādukin pādukinau pādukinaḥ
Accusativepādukinam pādukinau pādukinaḥ
Instrumentalpādukinā pādukibhyām pādukibhiḥ
Dativepādukine pādukibhyām pādukibhyaḥ
Ablativepādukinaḥ pādukibhyām pādukibhyaḥ
Genitivepādukinaḥ pādukinoḥ pādukinām
Locativepādukini pādukinoḥ pādukiṣu

Compound pāduki -

Adverb -pāduki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria