Declension table of ?pādukavat

Deva

MasculineSingularDualPlural
Nominativepādukavān pādukavantau pādukavantaḥ
Vocativepādukavan pādukavantau pādukavantaḥ
Accusativepādukavantam pādukavantau pādukavataḥ
Instrumentalpādukavatā pādukavadbhyām pādukavadbhiḥ
Dativepādukavate pādukavadbhyām pādukavadbhyaḥ
Ablativepādukavataḥ pādukavadbhyām pādukavadbhyaḥ
Genitivepādukavataḥ pādukavatoḥ pādukavatām
Locativepādukavati pādukavatoḥ pādukavatsu

Compound pādukavat -

Adverb -pādukavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria