Declension table of ?pādopajīvinī

Deva

FeminineSingularDualPlural
Nominativepādopajīvinī pādopajīvinyau pādopajīvinyaḥ
Vocativepādopajīvini pādopajīvinyau pādopajīvinyaḥ
Accusativepādopajīvinīm pādopajīvinyau pādopajīvinīḥ
Instrumentalpādopajīvinyā pādopajīvinībhyām pādopajīvinībhiḥ
Dativepādopajīvinyai pādopajīvinībhyām pādopajīvinībhyaḥ
Ablativepādopajīvinyāḥ pādopajīvinībhyām pādopajīvinībhyaḥ
Genitivepādopajīvinyāḥ pādopajīvinyoḥ pādopajīvinīnām
Locativepādopajīvinyām pādopajīvinyoḥ pādopajīvinīṣu

Compound pādopajīvini - pādopajīvinī -

Adverb -pādopajīvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria