Declension table of ?pādmaprayoga

Deva

MasculineSingularDualPlural
Nominativepādmaprayogaḥ pādmaprayogau pādmaprayogāḥ
Vocativepādmaprayoga pādmaprayogau pādmaprayogāḥ
Accusativepādmaprayogam pādmaprayogau pādmaprayogān
Instrumentalpādmaprayogeṇa pādmaprayogābhyām pādmaprayogaiḥ pādmaprayogebhiḥ
Dativepādmaprayogāya pādmaprayogābhyām pādmaprayogebhyaḥ
Ablativepādmaprayogāt pādmaprayogābhyām pādmaprayogebhyaḥ
Genitivepādmaprayogasya pādmaprayogayoḥ pādmaprayogāṇām
Locativepādmaprayoge pādmaprayogayoḥ pādmaprayogeṣu

Compound pādmaprayoga -

Adverb -pādmaprayogam -pādmaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria