सुबन्तावली ?पाद्ममन्त्र

Roma

पुमान्एकद्विबहु
प्रथमापाद्ममन्त्रः पाद्ममन्त्रौ पाद्ममन्त्राः
सम्बोधनम्पाद्ममन्त्र पाद्ममन्त्रौ पाद्ममन्त्राः
द्वितीयापाद्ममन्त्रम् पाद्ममन्त्रौ पाद्ममन्त्रान्
तृतीयापाद्ममन्त्रेण पाद्ममन्त्राभ्याम् पाद्ममन्त्रैः पाद्ममन्त्रेभिः
चतुर्थीपाद्ममन्त्राय पाद्ममन्त्राभ्याम् पाद्ममन्त्रेभ्यः
पञ्चमीपाद्ममन्त्रात् पाद्ममन्त्राभ्याम् पाद्ममन्त्रेभ्यः
षष्ठीपाद्ममन्त्रस्य पाद्ममन्त्रयोः पाद्ममन्त्राणाम्
सप्तमीपाद्ममन्त्रे पाद्ममन्त्रयोः पाद्ममन्त्रेषु

समास पाद्ममन्त्र

अव्यय ॰पाद्ममन्त्रम् ॰पाद्ममन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria