Declension table of ?pāditavatī

Deva

FeminineSingularDualPlural
Nominativepāditavatī pāditavatyau pāditavatyaḥ
Vocativepāditavati pāditavatyau pāditavatyaḥ
Accusativepāditavatīm pāditavatyau pāditavatīḥ
Instrumentalpāditavatyā pāditavatībhyām pāditavatībhiḥ
Dativepāditavatyai pāditavatībhyām pāditavatībhyaḥ
Ablativepāditavatyāḥ pāditavatībhyām pāditavatībhyaḥ
Genitivepāditavatyāḥ pāditavatyoḥ pāditavatīnām
Locativepāditavatyām pāditavatyoḥ pāditavatīṣu

Compound pāditavati - pāditavatī -

Adverb -pāditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria