Declension table of ?pāditavat

Deva

NeuterSingularDualPlural
Nominativepāditavat pāditavantī pāditavatī pāditavanti
Vocativepāditavat pāditavantī pāditavatī pāditavanti
Accusativepāditavat pāditavantī pāditavatī pāditavanti
Instrumentalpāditavatā pāditavadbhyām pāditavadbhiḥ
Dativepāditavate pāditavadbhyām pāditavadbhyaḥ
Ablativepāditavataḥ pāditavadbhyām pāditavadbhyaḥ
Genitivepāditavataḥ pāditavatoḥ pāditavatām
Locativepāditavati pāditavatoḥ pāditavatsu

Adverb -pāditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria