Declension table of ?pāditavat

Deva

MasculineSingularDualPlural
Nominativepāditavān pāditavantau pāditavantaḥ
Vocativepāditavan pāditavantau pāditavantaḥ
Accusativepāditavantam pāditavantau pāditavataḥ
Instrumentalpāditavatā pāditavadbhyām pāditavadbhiḥ
Dativepāditavate pāditavadbhyām pāditavadbhyaḥ
Ablativepāditavataḥ pāditavadbhyām pāditavadbhyaḥ
Genitivepāditavataḥ pāditavatoḥ pāditavatām
Locativepāditavati pāditavatoḥ pāditavatsu

Compound pāditavat -

Adverb -pāditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria