Declension table of ?pāditā

Deva

FeminineSingularDualPlural
Nominativepāditā pādite pāditāḥ
Vocativepādite pādite pāditāḥ
Accusativepāditām pādite pāditāḥ
Instrumentalpāditayā pāditābhyām pāditābhiḥ
Dativepāditāyai pāditābhyām pāditābhyaḥ
Ablativepāditāyāḥ pāditābhyām pāditābhyaḥ
Genitivepāditāyāḥ pāditayoḥ pāditānām
Locativepāditāyām pāditayoḥ pāditāsu

Adverb -pāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria