Declension table of ?pādita

Deva

MasculineSingularDualPlural
Nominativepāditaḥ pāditau pāditāḥ
Vocativepādita pāditau pāditāḥ
Accusativepāditam pāditau pāditān
Instrumentalpāditena pāditābhyām pāditaiḥ pāditebhiḥ
Dativepāditāya pāditābhyām pāditebhyaḥ
Ablativepāditāt pāditābhyām pāditebhyaḥ
Genitivepāditasya pāditayoḥ pāditānām
Locativepādite pāditayoḥ pāditeṣu

Compound pādita -

Adverb -pāditam -pāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria