Declension table of ?pādayuddha

Deva

NeuterSingularDualPlural
Nominativepādayuddham pādayuddhe pādayuddhāni
Vocativepādayuddha pādayuddhe pādayuddhāni
Accusativepādayuddham pādayuddhe pādayuddhāni
Instrumentalpādayuddhena pādayuddhābhyām pādayuddhaiḥ
Dativepādayuddhāya pādayuddhābhyām pādayuddhebhyaḥ
Ablativepādayuddhāt pādayuddhābhyām pādayuddhebhyaḥ
Genitivepādayuddhasya pādayuddhayoḥ pādayuddhānām
Locativepādayuddhe pādayuddhayoḥ pādayuddheṣu

Compound pādayuddha -

Adverb -pādayuddham -pādayuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria