Declension table of ?pādayitavya

Deva

NeuterSingularDualPlural
Nominativepādayitavyam pādayitavye pādayitavyāni
Vocativepādayitavya pādayitavye pādayitavyāni
Accusativepādayitavyam pādayitavye pādayitavyāni
Instrumentalpādayitavyena pādayitavyābhyām pādayitavyaiḥ
Dativepādayitavyāya pādayitavyābhyām pādayitavyebhyaḥ
Ablativepādayitavyāt pādayitavyābhyām pādayitavyebhyaḥ
Genitivepādayitavyasya pādayitavyayoḥ pādayitavyānām
Locativepādayitavye pādayitavyayoḥ pādayitavyeṣu

Compound pādayitavya -

Adverb -pādayitavyam -pādayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria