Declension table of ?pādayitavya

Deva

MasculineSingularDualPlural
Nominativepādayitavyaḥ pādayitavyau pādayitavyāḥ
Vocativepādayitavya pādayitavyau pādayitavyāḥ
Accusativepādayitavyam pādayitavyau pādayitavyān
Instrumentalpādayitavyena pādayitavyābhyām pādayitavyaiḥ pādayitavyebhiḥ
Dativepādayitavyāya pādayitavyābhyām pādayitavyebhyaḥ
Ablativepādayitavyāt pādayitavyābhyām pādayitavyebhyaḥ
Genitivepādayitavyasya pādayitavyayoḥ pādayitavyānām
Locativepādayitavye pādayitavyayoḥ pādayitavyeṣu

Compound pādayitavya -

Adverb -pādayitavyam -pādayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria