सुबन्तावली ?पादयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापादयिष्यन्ती पादयिष्यन्त्यौ पादयिष्यन्त्यः
सम्बोधनम्पादयिष्यन्ति पादयिष्यन्त्यौ पादयिष्यन्त्यः
द्वितीयापादयिष्यन्तीम् पादयिष्यन्त्यौ पादयिष्यन्तीः
तृतीयापादयिष्यन्त्या पादयिष्यन्तीभ्याम् पादयिष्यन्तीभिः
चतुर्थीपादयिष्यन्त्यै पादयिष्यन्तीभ्याम् पादयिष्यन्तीभ्यः
पञ्चमीपादयिष्यन्त्याः पादयिष्यन्तीभ्याम् पादयिष्यन्तीभ्यः
षष्ठीपादयिष्यन्त्याः पादयिष्यन्त्योः पादयिष्यन्तीनाम्
सप्तमीपादयिष्यन्त्याम् पादयिष्यन्त्योः पादयिष्यन्तीषु

समास पादयिष्यन्ति पादयिष्यन्ती

अव्यय ॰पादयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria