Declension table of ?pādayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepādayiṣyamāṇam pādayiṣyamāṇe pādayiṣyamāṇāni
Vocativepādayiṣyamāṇa pādayiṣyamāṇe pādayiṣyamāṇāni
Accusativepādayiṣyamāṇam pādayiṣyamāṇe pādayiṣyamāṇāni
Instrumentalpādayiṣyamāṇena pādayiṣyamāṇābhyām pādayiṣyamāṇaiḥ
Dativepādayiṣyamāṇāya pādayiṣyamāṇābhyām pādayiṣyamāṇebhyaḥ
Ablativepādayiṣyamāṇāt pādayiṣyamāṇābhyām pādayiṣyamāṇebhyaḥ
Genitivepādayiṣyamāṇasya pādayiṣyamāṇayoḥ pādayiṣyamāṇānām
Locativepādayiṣyamāṇe pādayiṣyamāṇayoḥ pādayiṣyamāṇeṣu

Compound pādayiṣyamāṇa -

Adverb -pādayiṣyamāṇam -pādayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria