सुबन्तावली ?पादयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापादयिष्यमाणः पादयिष्यमाणौ पादयिष्यमाणाः
सम्बोधनम्पादयिष्यमाण पादयिष्यमाणौ पादयिष्यमाणाः
द्वितीयापादयिष्यमाणम् पादयिष्यमाणौ पादयिष्यमाणान्
तृतीयापादयिष्यमाणेन पादयिष्यमाणाभ्याम् पादयिष्यमाणैः पादयिष्यमाणेभिः
चतुर्थीपादयिष्यमाणाय पादयिष्यमाणाभ्याम् पादयिष्यमाणेभ्यः
पञ्चमीपादयिष्यमाणात् पादयिष्यमाणाभ्याम् पादयिष्यमाणेभ्यः
षष्ठीपादयिष्यमाणस्य पादयिष्यमाणयोः पादयिष्यमाणानाम्
सप्तमीपादयिष्यमाणे पादयिष्यमाणयोः पादयिष्यमाणेषु

समास पादयिष्यमाण

अव्यय ॰पादयिष्यमाणम् ॰पादयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria