Declension table of ?pādayat

Deva

MasculineSingularDualPlural
Nominativepādayan pādayantau pādayantaḥ
Vocativepādayan pādayantau pādayantaḥ
Accusativepādayantam pādayantau pādayataḥ
Instrumentalpādayatā pādayadbhyām pādayadbhiḥ
Dativepādayate pādayadbhyām pādayadbhyaḥ
Ablativepādayataḥ pādayadbhyām pādayadbhyaḥ
Genitivepādayataḥ pādayatoḥ pādayatām
Locativepādayati pādayatoḥ pādayatsu

Compound pādayat -

Adverb -pādayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria