Declension table of ?pādayantī

Deva

FeminineSingularDualPlural
Nominativepādayantī pādayantyau pādayantyaḥ
Vocativepādayanti pādayantyau pādayantyaḥ
Accusativepādayantīm pādayantyau pādayantīḥ
Instrumentalpādayantyā pādayantībhyām pādayantībhiḥ
Dativepādayantyai pādayantībhyām pādayantībhyaḥ
Ablativepādayantyāḥ pādayantībhyām pādayantībhyaḥ
Genitivepādayantyāḥ pādayantyoḥ pādayantīnām
Locativepādayantyām pādayantyoḥ pādayantīṣu

Compound pādayanti - pādayantī -

Adverb -pādayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria