Declension table of ?pādayamānā

Deva

FeminineSingularDualPlural
Nominativepādayamānā pādayamāne pādayamānāḥ
Vocativepādayamāne pādayamāne pādayamānāḥ
Accusativepādayamānām pādayamāne pādayamānāḥ
Instrumentalpādayamānayā pādayamānābhyām pādayamānābhiḥ
Dativepādayamānāyai pādayamānābhyām pādayamānābhyaḥ
Ablativepādayamānāyāḥ pādayamānābhyām pādayamānābhyaḥ
Genitivepādayamānāyāḥ pādayamānayoḥ pādayamānānām
Locativepādayamānāyām pādayamānayoḥ pādayamānāsu

Adverb -pādayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria