Declension table of ?pādaveṣṭanikā

Deva

FeminineSingularDualPlural
Nominativepādaveṣṭanikā pādaveṣṭanike pādaveṣṭanikāḥ
Vocativepādaveṣṭanike pādaveṣṭanike pādaveṣṭanikāḥ
Accusativepādaveṣṭanikām pādaveṣṭanike pādaveṣṭanikāḥ
Instrumentalpādaveṣṭanikayā pādaveṣṭanikābhyām pādaveṣṭanikābhiḥ
Dativepādaveṣṭanikāyai pādaveṣṭanikābhyām pādaveṣṭanikābhyaḥ
Ablativepādaveṣṭanikāyāḥ pādaveṣṭanikābhyām pādaveṣṭanikābhyaḥ
Genitivepādaveṣṭanikāyāḥ pādaveṣṭanikayoḥ pādaveṣṭanikānām
Locativepādaveṣṭanikāyām pādaveṣṭanikayoḥ pādaveṣṭanikāsu

Adverb -pādaveṣṭanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria