Declension table of ?pādaveṣṭanika

Deva

NeuterSingularDualPlural
Nominativepādaveṣṭanikam pādaveṣṭanike pādaveṣṭanikāni
Vocativepādaveṣṭanika pādaveṣṭanike pādaveṣṭanikāni
Accusativepādaveṣṭanikam pādaveṣṭanike pādaveṣṭanikāni
Instrumentalpādaveṣṭanikena pādaveṣṭanikābhyām pādaveṣṭanikaiḥ
Dativepādaveṣṭanikāya pādaveṣṭanikābhyām pādaveṣṭanikebhyaḥ
Ablativepādaveṣṭanikāt pādaveṣṭanikābhyām pādaveṣṭanikebhyaḥ
Genitivepādaveṣṭanikasya pādaveṣṭanikayoḥ pādaveṣṭanikānām
Locativepādaveṣṭanike pādaveṣṭanikayoḥ pādaveṣṭanikeṣu

Compound pādaveṣṭanika -

Adverb -pādaveṣṭanikam -pādaveṣṭanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria