सुबन्तावली ?पादवेष्टनिक

Roma

पुमान्एकद्विबहु
प्रथमापादवेष्टनिकः पादवेष्टनिकौ पादवेष्टनिकाः
सम्बोधनम्पादवेष्टनिक पादवेष्टनिकौ पादवेष्टनिकाः
द्वितीयापादवेष्टनिकम् पादवेष्टनिकौ पादवेष्टनिकान्
तृतीयापादवेष्टनिकेन पादवेष्टनिकाभ्याम् पादवेष्टनिकैः पादवेष्टनिकेभिः
चतुर्थीपादवेष्टनिकाय पादवेष्टनिकाभ्याम् पादवेष्टनिकेभ्यः
पञ्चमीपादवेष्टनिकात् पादवेष्टनिकाभ्याम् पादवेष्टनिकेभ्यः
षष्ठीपादवेष्टनिकस्य पादवेष्टनिकयोः पादवेष्टनिकानाम्
सप्तमीपादवेष्टनिके पादवेष्टनिकयोः पादवेष्टनिकेषु

समास पादवेष्टनिक

अव्यय ॰पादवेष्टनिकम् ॰पादवेष्टनिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria