Declension table of ?pādavandanika

Deva

NeuterSingularDualPlural
Nominativepādavandanikam pādavandanike pādavandanikāni
Vocativepādavandanika pādavandanike pādavandanikāni
Accusativepādavandanikam pādavandanike pādavandanikāni
Instrumentalpādavandanikena pādavandanikābhyām pādavandanikaiḥ
Dativepādavandanikāya pādavandanikābhyām pādavandanikebhyaḥ
Ablativepādavandanikāt pādavandanikābhyām pādavandanikebhyaḥ
Genitivepādavandanikasya pādavandanikayoḥ pādavandanikānām
Locativepādavandanike pādavandanikayoḥ pādavandanikeṣu

Compound pādavandanika -

Adverb -pādavandanikam -pādavandanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria