सुबन्तावली ?पादतलाहति

Roma

स्त्रीएकद्विबहु
प्रथमापादतलाहतिः पादतलाहती पादतलाहतयः
सम्बोधनम्पादतलाहते पादतलाहती पादतलाहतयः
द्वितीयापादतलाहतिम् पादतलाहती पादतलाहतीः
तृतीयापादतलाहत्या पादतलाहतिभ्याम् पादतलाहतिभिः
चतुर्थीपादतलाहत्यै पादतलाहतये पादतलाहतिभ्याम् पादतलाहतिभ्यः
पञ्चमीपादतलाहत्याः पादतलाहतेः पादतलाहतिभ्याम् पादतलाहतिभ्यः
षष्ठीपादतलाहत्याः पादतलाहतेः पादतलाहत्योः पादतलाहतीनाम्
सप्तमीपादतलाहत्याम् पादतलाहतौ पादतलाहत्योः पादतलाहतिषु

समास पादतलाहति

अव्यय ॰पादतलाहति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria