Declension table of ?pādarakṣā

Deva

FeminineSingularDualPlural
Nominativepādarakṣā pādarakṣe pādarakṣāḥ
Vocativepādarakṣe pādarakṣe pādarakṣāḥ
Accusativepādarakṣām pādarakṣe pādarakṣāḥ
Instrumentalpādarakṣayā pādarakṣābhyām pādarakṣābhiḥ
Dativepādarakṣāyai pādarakṣābhyām pādarakṣābhyaḥ
Ablativepādarakṣāyāḥ pādarakṣābhyām pādarakṣābhyaḥ
Genitivepādarakṣāyāḥ pādarakṣayoḥ pādarakṣāṇām
Locativepādarakṣāyām pādarakṣayoḥ pādarakṣāsu

Adverb -pādarakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria