Declension table of ?pādarajju

Deva

FeminineSingularDualPlural
Nominativepādarajjuḥ pādarajjū pādarajjavaḥ
Vocativepādarajjo pādarajjū pādarajjavaḥ
Accusativepādarajjum pādarajjū pādarajjūḥ
Instrumentalpādarajjvā pādarajjubhyām pādarajjubhiḥ
Dativepādarajjvai pādarajjave pādarajjubhyām pādarajjubhyaḥ
Ablativepādarajjvāḥ pādarajjoḥ pādarajjubhyām pādarajjubhyaḥ
Genitivepādarajjvāḥ pādarajjoḥ pādarajjvoḥ pādarajjūnām
Locativepādarajjvām pādarajjau pādarajjvoḥ pādarajjuṣu

Compound pādarajju -

Adverb -pādarajju

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria