Declension table of ?pādapūraṇā

Deva

FeminineSingularDualPlural
Nominativepādapūraṇā pādapūraṇe pādapūraṇāḥ
Vocativepādapūraṇe pādapūraṇe pādapūraṇāḥ
Accusativepādapūraṇām pādapūraṇe pādapūraṇāḥ
Instrumentalpādapūraṇayā pādapūraṇābhyām pādapūraṇābhiḥ
Dativepādapūraṇāyai pādapūraṇābhyām pādapūraṇābhyaḥ
Ablativepādapūraṇāyāḥ pādapūraṇābhyām pādapūraṇābhyaḥ
Genitivepādapūraṇāyāḥ pādapūraṇayoḥ pādapūraṇānām
Locativepādapūraṇāyām pādapūraṇayoḥ pādapūraṇāsu

Adverb -pādapūraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria