Declension table of ?pādapratiṣṭhāna

Deva

NeuterSingularDualPlural
Nominativepādapratiṣṭhānam pādapratiṣṭhāne pādapratiṣṭhānāni
Vocativepādapratiṣṭhāna pādapratiṣṭhāne pādapratiṣṭhānāni
Accusativepādapratiṣṭhānam pādapratiṣṭhāne pādapratiṣṭhānāni
Instrumentalpādapratiṣṭhānena pādapratiṣṭhānābhyām pādapratiṣṭhānaiḥ
Dativepādapratiṣṭhānāya pādapratiṣṭhānābhyām pādapratiṣṭhānebhyaḥ
Ablativepādapratiṣṭhānāt pādapratiṣṭhānābhyām pādapratiṣṭhānebhyaḥ
Genitivepādapratiṣṭhānasya pādapratiṣṭhānayoḥ pādapratiṣṭhānānām
Locativepādapratiṣṭhāne pādapratiṣṭhānayoḥ pādapratiṣṭhāneṣu

Compound pādapratiṣṭhāna -

Adverb -pādapratiṣṭhānam -pādapratiṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria