Declension table of ?pādaprakaraṇasaṅgati

Deva

FeminineSingularDualPlural
Nominativepādaprakaraṇasaṅgatiḥ pādaprakaraṇasaṅgatī pādaprakaraṇasaṅgatayaḥ
Vocativepādaprakaraṇasaṅgate pādaprakaraṇasaṅgatī pādaprakaraṇasaṅgatayaḥ
Accusativepādaprakaraṇasaṅgatim pādaprakaraṇasaṅgatī pādaprakaraṇasaṅgatīḥ
Instrumentalpādaprakaraṇasaṅgatyā pādaprakaraṇasaṅgatibhyām pādaprakaraṇasaṅgatibhiḥ
Dativepādaprakaraṇasaṅgatyai pādaprakaraṇasaṅgataye pādaprakaraṇasaṅgatibhyām pādaprakaraṇasaṅgatibhyaḥ
Ablativepādaprakaraṇasaṅgatyāḥ pādaprakaraṇasaṅgateḥ pādaprakaraṇasaṅgatibhyām pādaprakaraṇasaṅgatibhyaḥ
Genitivepādaprakaraṇasaṅgatyāḥ pādaprakaraṇasaṅgateḥ pādaprakaraṇasaṅgatyoḥ pādaprakaraṇasaṅgatīnām
Locativepādaprakaraṇasaṅgatyām pādaprakaraṇasaṅgatau pādaprakaraṇasaṅgatyoḥ pādaprakaraṇasaṅgatiṣu

Compound pādaprakaraṇasaṅgati -

Adverb -pādaprakaraṇasaṅgati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria