सुबन्तावली ?पादपतिता

Roma

स्त्रीएकद्विबहु
प्रथमापादपतिता पादपतिते पादपतिताः
सम्बोधनम्पादपतिते पादपतिते पादपतिताः
द्वितीयापादपतिताम् पादपतिते पादपतिताः
तृतीयापादपतितया पादपतिताभ्याम् पादपतिताभिः
चतुर्थीपादपतितायै पादपतिताभ्याम् पादपतिताभ्यः
पञ्चमीपादपतितायाः पादपतिताभ्याम् पादपतिताभ्यः
षष्ठीपादपतितायाः पादपतितयोः पादपतितानाम्
सप्तमीपादपतितायाम् पादपतितयोः पादपतितासु

अव्यय ॰पादपतितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria