Declension table of ?pādapakhaṇḍa

Deva

MasculineSingularDualPlural
Nominativepādapakhaṇḍaḥ pādapakhaṇḍau pādapakhaṇḍāḥ
Vocativepādapakhaṇḍa pādapakhaṇḍau pādapakhaṇḍāḥ
Accusativepādapakhaṇḍam pādapakhaṇḍau pādapakhaṇḍān
Instrumentalpādapakhaṇḍena pādapakhaṇḍābhyām pādapakhaṇḍaiḥ pādapakhaṇḍebhiḥ
Dativepādapakhaṇḍāya pādapakhaṇḍābhyām pādapakhaṇḍebhyaḥ
Ablativepādapakhaṇḍāt pādapakhaṇḍābhyām pādapakhaṇḍebhyaḥ
Genitivepādapakhaṇḍasya pādapakhaṇḍayoḥ pādapakhaṇḍānām
Locativepādapakhaṇḍe pādapakhaṇḍayoḥ pādapakhaṇḍeṣu

Compound pādapakhaṇḍa -

Adverb -pādapakhaṇḍam -pādapakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria